वांछित मन्त्र चुनें

आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना । आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥

अंग्रेज़ी लिप्यंतरण

ā nūnaṁ raghuvartaniṁ rathaṁ tiṣṭhātho aśvinā | ā vāṁ stomā ime mama nabho na cucyavīrata ||

पद पाठ

आ । नू॒नम् । र॒घुऽव॑र्तनिम् । रथ॑म् । ति॒ष्ठा॒थः॒ । अ॒श्वि॒ना॒ । आ । वा॒म् । स्तोमाः॑ । इ॒मे । मम॑ । नभः॑ । न । चु॒च्य॒वी॒र॒त॒ ॥ ८.९.८

ऋग्वेद » मण्डल:8» सूक्त:9» मन्त्र:8 | अष्टक:5» अध्याय:8» वर्ग:31» मन्त्र:3 | मण्डल:8» अनुवाक:2» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी अर्थ को कहते हैं।

पदार्थान्वयभाषाः - (अश्विना) हे धर्मपरायण प्रजानियोजित राजा तथा अमात्यवर्ग ! आज (नूनम्) अवश्य (रघुवर्त्तनिम्) शीघ्रगामी (रथम्) रथ के ऊपर (आ+तिष्ठाथः) चढ़िये। क्योंकि (मम) मुझ स्तुतिपाठक के (इमे) ये (स्तोमाः) स्तोत्र (नभः+न) सूर्य्यसमान दीप्यमान (वाम्) आपको (आ+चुच्यवीरत) चाह रहे हैं ॥८॥
भावार्थभाषाः - राजा प्रजा-कार्य निरीक्षण के लिये रथ पर चढ़ बाहर सदा जाया करें ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना) हे व्यापक बलवाले ! आप (रघुवर्तनिम्) शीघ्रगामी (रथम्) रथ पर (नूनम्) निश्चय (आतिष्ठाथः) आरूढ़ हों (इमे, मम, स्तोमाः) ये मेरे स्तोत्र (नभः, न) सूर्यसदृश (वाम्) आपको (आचुच्यवीरत) अभिमुख आह्वान कर रहे हैं ॥८॥
भावार्थभाषाः - हे बलवान् सभाध्यक्ष तथा सेनाध्यक्ष ! आप अपने शीघ्रगामी देदीप्यमान रथपर चढ़कर हमारे यज्ञ को प्राप्त हों, हम स्तोत्रों द्वारा आपका आह्वान करते हैं ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमेवार्थमाह।

पदार्थान्वयभाषाः - हे अश्विना=अश्विनौ=राजानौ। युवाम्। अद्य नूनमवश्यम्। रघुवर्त्तनिम्=लघुवर्त्तनम्=शीघ्रगमनम्। रथमातिष्ठाथः= आतिष्ठतमारोहतम्। यतः। ममस्तुतिपाठकस्य। इमे स्तोमाः=स्तोत्राणि। नभो न=सूर्य्यमिव तेजस्विनौ। वाम्=युवाम्। आ+चुच्यवीरत=कामयन्ते ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना) हे अश्विनौ ! (रघुवर्तनिम्) क्षिप्रगामिनम् (रथम्) यानम् (नूनम्) निश्चयम् (आतिष्ठाथः) आरोहतम् (इमे, मम, स्तोमाः) इमानि मम स्तोत्राणि (नभः, न) सूर्यमिव (वाम्) युवां (आचुच्यवीरत) आच्यावयन्ति ॥८॥